63. योनिकन्दनिदानम्

योनिकन्दस्य निदानपूर्वकं सामान्यलक्षणम्
अथ योनिकन्दनिदानम् |
दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् |
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ||१||
पूयशोणितसङ्काशं निकुचाकृतिसन्निभम् |
जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः ||२||

योनिकन्दस्य वातजादिभेदेन लक्षणानि
रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत् |
दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम् ||३||
नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् |
सर्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः ||४||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने योनिकन्दनिदानं समाप्तम् ||६३||