37. वृद्धिनिदानम्

वृद्धेः सम्प्राप्तिः
अथ वृद्धिनिदानम् |
क्रुद्धोऽनूर्ध्वगतिर्वायुः शोथशूलकरश्चरन् |
मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः ||१||
प्रपीड्य धमनीर्वृद्धिं करोति फलकोषयोः |
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः ||२||
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम् |३|
(वा. नि. अ. ११) |

वातज-पित्तज-कफज-रक्तज- मेदोज-मूत्रजवृद्धिलक्षणम्
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ||३||
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान्
कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् ||४||
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः |
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ||५||
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः |
अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ||६||
मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः |७|
(वा. नि. अ. ११) |

अन्त्रवृद्धेर्निदानसम्प्राप्तिपूर्वकं लक्षणम्
वातकोपिभिराहारैः शीततोयावगाहनैः ||७||
धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः |
क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा ||८||
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् |
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ||९||
उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः |
प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः ||१०||
यस्यान्त्रावयवाश्लेषान्मुष्कयोर्वातसम्भवात् |
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः ||११||
(वा. नि. अ. ११) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने वृद्धिनिदानं समाप्तम् ||३७||