52. विसर्पनिदानम्
विसर्पनिदानं, सङ्ख्या, निरुक्तिश्च
अथ विसर्पनिदानम् |
लवणाम्लकटूष्णादिसंसेवादोषकोपतः |
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ||१||
पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः |
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ||२||
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः |
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ||३||
यस्तु कर्दमको घोरः स पित्तकफसम्भवः |४|
(च. चि. अ. २१) |
विसर्पदोषदूष्यसङ्ग्रहः
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ||४||
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः |
(च. चि. अ. २१)
तत्र वातात् स वीसर्पो वातज्वरसमव्यथः ||५||
शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् |
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ||६||
कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक् |
(वा. नि. अ. १३) |
सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ||७||
आग्नेयविसर्पलक्षणम्
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः |
ग्रन्थिभेदाग्निसदनतमकारोचकैर्युतः ||८||
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् |
यं यं देशं विसर्पश्च विसर्पति भवेत् स सः ||९||
शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते |
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ||१०||
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः |
व्यथतेऽङ्गं हरेत् सञ्ज्ञां निद्रां च श्वासमीरयेत् ||११||
हिक्कां च स गतोऽवस्थामीदृशीं लभते न ना |
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ||१२||
चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् |
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ||१३||
(वा. नि. अ. १३) |
ग्रन्थिविसर्पलक्षणम्
कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् |
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् ||१४||
दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम् |
ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् ||१५||
श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः |
मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम् ||१६||
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः |१७|
(वा. नि. अ. १३) |
कर्दमविसर्पलक्षणम्
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा ||१७||
अङ्गावसादविक्षेपौ प्रलेपारोचकभ्रमाः |
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ||१८||
आमोपवेशनं लेपः स्रोतसां स च सर्पति |
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् ||१९||
पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः |
स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः ||२०||
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते |
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः ||२१||
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् |२२|
(वा. नि. अ. १३) |
क्षतविसर्पलक्षणम्
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ||२२||
वीसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम् |
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् ||२३||
(वा. नि. अ. १३) |
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणं क्लमः |
अरोचकाविपाकौ च विसर्पाणामुपद्रवाः ||२४||
विसर्पस्य साध्यासाध्यविचारः
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति |
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव ||२५||
(सु. नि. अ. १०) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने विसर्पनिदानं समाप्तम् ||५२||
अथ विसर्पनिदानम् |
लवणाम्लकटूष्णादिसंसेवादोषकोपतः |
विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ||१||
पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः |
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ||२||
चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः |
आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ||३||
यस्तु कर्दमको घोरः स पित्तकफसम्भवः |४|
(च. चि. अ. २१) |
विसर्पदोषदूष्यसङ्ग्रहः
रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ||४||
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः |
(च. चि. अ. २१)
तत्र वातात् स वीसर्पो वातज्वरसमव्यथः ||५||
शोथस्फुरणनिस्तोदभेदायासार्तिहर्षवान् |
पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ||६||
कफात् कण्डूयुतः स्निग्धः कफज्वरसमानरुक् |
(वा. नि. अ. १३) |
सन्निपातसमुत्थश्च सर्वलिङ्गसमन्वितः ||७||
आग्नेयविसर्पलक्षणम्
वातपित्ताज्ज्वरच्छर्दिमूर्छातीसारतृड्भ्रमैः |
ग्रन्थिभेदाग्निसदनतमकारोचकैर्युतः ||८||
करोति सर्वमङ्गं च दीप्ताङ्गारावकीर्णवत् |
यं यं देशं विसर्पश्च विसर्पति भवेत् स सः ||९||
शान्ताङ्गारासितो नीलो रक्तो वाऽऽशु च चीयते |
अग्निदग्ध इव स्फोटैः शीघ्रगत्वाद्द्रुतं स च ||१०||
मर्मानुसारी वीसर्पः स्याद्वातोऽतिबलस्ततः |
व्यथतेऽङ्गं हरेत् सञ्ज्ञां निद्रां च श्वासमीरयेत् ||११||
हिक्कां च स गतोऽवस्थामीदृशीं लभते न ना |
क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ||१२||
चेष्टमानस्ततः क्लिष्टो मनोदेहप्रमोहवान् |
दुष्प्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ||१३||
(वा. नि. अ. १३) |
ग्रन्थिविसर्पलक्षणम्
कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् |
रक्तं वा वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम् ||१४||
दूषयित्वा तु दीर्घाणुवृत्तस्थूलखरात्मनाम् |
ग्रन्थीनां कुरुते मालां सरक्तां तीव्ररुग्ज्वराम् ||१५||
श्वासकासातिसारास्यशोषहिक्कावमिभ्रमैः |
मोहवैवर्ण्यमूर्छाङ्गभङ्गाग्निसदनैर्युताम् ||१६||
इत्ययं ग्रन्थिवीसर्पः कफमारुतकोपजः |१७|
(वा. नि. अ. १३) |
कर्दमविसर्पलक्षणम्
कफपित्ताज्ज्वरः स्तम्भो निद्रा तन्द्रा शिरोरुजा ||१७||
अङ्गावसादविक्षेपौ प्रलेपारोचकभ्रमाः |
मूर्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ||१८||
आमोपवेशनं लेपः स्रोतसां स च सर्पति |
प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक् ||१९||
पिडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः |
स्निग्धोऽसितो मेचकाभो मलिनः शोथवान् गुरुः ||२०||
गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्यते |
पङ्कवच्छीर्णमांसश्च स्पष्टस्नायुसिरागणः ||२१||
शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम् |२२|
(वा. नि. अ. १३) |
क्षतविसर्पलक्षणम्
बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ||२२||
वीसर्पं मारुतः कुर्यात् कुलत्थसदृशैश्चितम् |
स्फोटैः शोथज्वररुजादाहाढ्यं श्यावशोणितम् ||२३||
(वा. नि. अ. १३) |
ज्वरातिसारौ वमथुस्त्वङ्मांसदरणं क्लमः |
अरोचकाविपाकौ च विसर्पाणामुपद्रवाः ||२४||
विसर्पस्य साध्यासाध्यविचारः
सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति |
पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव ||२५||
(सु. नि. अ. १०) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने विसर्पनिदानं समाप्तम् ||५२||