35. उदरनिदानम्

उदरस्य वह्निदुष्टिजन्यत्वम्
अथोदरनिदानम् |
रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च |
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ||१||
(वा. नि. अ. १२) |

उदरसम्प्राप्तिः
रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः |
प्राणाग्न्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम् ||२||
(च. चि. अ. १३) |

उदराणां सामान्यरूपम्
आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता |
शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ||३||
दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि |
(सु. नि. अ. ७) |
पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ||४||
सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु |५|

वातोदरलक्षणम्
तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु ||५||
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम् |
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः ||६||
श्यावारुणत्वगादित्वमकस्माद्वृद्धिह्रासवत् |
सतोदभेदमुदरं तनुकृष्णसिराततम् ||७||
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च |
वायुश्चात्र सरुक्शब्दो विचरेत् सर्वतो गतिः ||८||
(वा. नि. अ. १२) |

पैत्तिकोदरलक्षणम्
पित्तोदरे ज्वरो मूर्छा दाहस्तृट् कटुकास्यता |
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ||९||
पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते |
धूमायते मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ||१०||
(वा. नि. अ. १२) |

श्लैष्मिकोदरलक्षणं
श्लेष्मोदरेऽङ्गसदनं स्वापश्वयथुगौरवम् |
निद्रोत्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता ||११||
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत् |
चिराभिवृद्धं कठिनं शीतस्पर्शं गुरु स्थिरम् ||१२||
(वा. नि. अ. १२) |

सन्निपातोदरलक्षणं
स्त्रियोऽन्नपानं नखलोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः |
यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा ||१३||
तेनाशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम् |
तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च ||१४||
स चातुरो मुह्यति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च |
दूष्योदरं कीर्तितमेतदेव ...||
(सु. नि. अ. ७) |

प्लीहोदरलक्षणम्
... प्लीहोदरं कीर्तयतो निबोध ||१५||
विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च |
प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति ||१६||
तद्वामपार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र |
मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः |
सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव ||१७||
(सु. नि. अ. ७) |

प्लीहोदरे दोषसम्बन्धेन लक्षणानि

उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः |
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् ||१८||
(वा. नि. अ. १२) |

बद्धगुदोदरलक्षणम्
यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा पिहितं यथावत् |
सञ्चीयते तस्य मलः सदोषः शनैः शनैः सङ्करवच्च नाड्याम् ||१९||
निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् |
हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ||२०||
(सु. नि. अ. ७) |

क्षतोदरलक्षणम्
शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा |
तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ||२१||
नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम् |
एतत् परिस्राव्युदरं प्रदिष्टं ... |२२|
(सु. नि. अ. ७) |

दकोदरस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
... दकोदरं कीर्तयतो निबोध ||२२||
यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः |
पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि ||२३||
स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति |
स्निग्धं महत्तत्परिवृत्तनाभिसमाततं पूर्णमिवाम्बुना च |
यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ||२४||
(सु. नि. अ. ७) |

उदरस्य साध्यासाध्यविचारः
जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् |
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ||२५||
पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा |
प्रायो भवत्यभावाय छिद्रान्त्रं चोदरं नृणाम् ||२६||
(च. चि. अ. १३)० |२७|

अवस्थाविशेषेणोदरस्यासाध्यत्वम्
शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् |
बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् ||२७||
(च. चि. अ. १३) |
पार्श्वभङ्गान्नविद्वेषशोथातीसारपीडितम् |
विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ||२८||
(सु. सू. अ. ३३) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने उदरनिदानं समाप्तम् ||३५||