16. तृष्णानिदानम्

तृष्णाया निदानं सम्प्राप्तिश्च
अथ तृष्णानिदानम् |
भयश्रमाभ्यां बलसङ्क्षयाद्वा ह्यूर्ध्वं चितं पित्तविवर्धनैश्च |
पित्तं सवातं कुपितं नराणां तालुप्रपन्नं जनयेत् पिपासाम् |
स्रोतस्स्वपांवाहिषु दूषितेषु दोषैश्च तृट् सम्भवतीह जन्तोः ||१||
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथा ह्यामसमुद्भवा च |
भक्तोद्भवा सप्तमिकेति तासां निबोध लिङ्गान्यनुपूर्वशस्तु ||२||
(सु. उ. तं. अ. ४८) |

वातजतृष्णालक्षणम्
क्षामास्यता मारुतसम्भवायां तोदस्तथा शङ्खशिरःसु चापि |
स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ||३||
(सु. उ. तं. अ. ४८) |

पित्तजतृष्णालक्षणम्
मूर्छान्नविद्वेषविलापदाहा रक्तेक्षणत्वं प्रततश्च शोषः |
शीताभिनन्दा मुखतिक्तता च पित्तात्मिकायां परिदूयनं च ||४||
(सु. उ. तं. अ. ४८) |

श्लेष्मजतृष्णालक्षणम्
बाष्पावरोधात् कफसंवृतेऽग्नौ तृष्णा बलासेन भवेत्तथा तु |
निद्रा गुरुत्वं मधुरास्यता च तृष्णार्दितः शुष्यति चातिमात्रम् ||५||
(सु. उ. तं. अ. ४८) |

क्षतजतृष्णालक्षणम्
क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु |६|
(सु. उ. तं. अ. ४८) |

क्षयजतृष्णालक्षणम्
रसक्षयाद्या क्षयसम्भवा सा तयाऽभिभूतश्च निशादिनेषु ||६||
पेपीयतेऽम्भः स सुखं न याति तां सन्निपातादिति केचिदाहुः |
रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत् ||७||
(सु. उ. तं. अ. ४८) |

आमजतृष्णालक्षणम्
त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादकर्त्री |८|
(सु. उ. तं. अ. ४८) |

भुक्तोद्भवतृष्णालक्षणम्
स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवाशु तृषां करोति ||८||
(सु. उ. तं. अ. ४८) |

उपसर्गजतृष्णालक्षणं, तृष्णोपसर्गाश्च
दीनस्वरः प्रताम्यन् दीनः संशुष्कवक्त्रगलतालुः |
भवति खलु योपसर्गात्तृष्णा सा शोषिणी कष्टा ||९||

तृष्णोपसर्गरोगाः
ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहानाम् |१०|
(च. चि. अ. २२) |

असाध्यतृष्णानां लक्षणम्
सर्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रयुक्तानाम् |
घोरोपद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः ||१०||
(च. चि. अ. २२) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने तृष्णानिदानं समाप्तम् ||१६||