66. स्तनरोगनिदानम्
स्तनरोगसम्प्राप्तिः
अथ स्तनरोगनिदानम् |
सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः |
प्रदूष्य मांसरुधिरं स्तनरोगाय कल्पते ||१||
स्तनरोगाणां लक्षणम्
पञ्चानामपि तेषां हि रक्तजं विद्रधिं विना |
लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ||२||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने स्तनरोगनिदानं समाप्तम् ||६६||
अथ स्तनरोगनिदानम् |
सक्षीरौ वाऽप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः |
प्रदूष्य मांसरुधिरं स्तनरोगाय कल्पते ||१||
स्तनरोगाणां लक्षणम्
पञ्चानामपि तेषां हि रक्तजं विद्रधिं विना |
लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ||२||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने स्तनरोगनिदानं समाप्तम् ||६६||