65. सूतिकारोगनिदानम्

सूतिकारोगलक्षणम्
अथ सूतिकारोगनिदानम् |
अङ्गमर्दो ज्वरः कम्पः पिपासा गुरुगात्रता |
शोथः शूलातिसारौ च सूतिकारोगलक्षणम् ||१||

सूतिकारोगनिदानादयः
मिथ्योपचारात् सङ्क्लेशाद्विषमाजीर्णभोजनत् |
सूतिकायाश्च ये रोगा जायन्ते दारुणास्तु ते ||२||
ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः |
तन्द्रारुचिप्रसेकाद्याः कफवातामयोद्भवाः ||३||
कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाग्नितः |
ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः ||४||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने सूतिकारोगनिदानं समाप्तम् ||६५||