59. नेत्ररोगनिदानम्
नयनरोगहेतुः
अथ नेत्ररोगनिदानम् |
उष्णाभितप्तस्य जले प्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च |
स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ||१||
द्रवात्तथाऽन्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च |
प्रसक्तसंरोदनकोपशोकाच्छिरोऽभिघातादतिमद्यपानात् ||२||
तथा ऋतूनां च विपर्ययेण क्लेशाभिघातादतिमैथुनाच्च |
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकाराञ्जनयन्ति दोषाः ||३|| (सु. उ. तं. अ. १) |
अभिष्यन्दभेदाः
वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः |
प्रायेण जायते घोरः सर्वनेत्रामयाकरः ||४||
वाताभिष्यन्दलक्षणम्
निस्तोदनस्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः |
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ||५||
(सु. उ. तं. अ. ६) |
पित्ताभिष्यन्दलक्षणम्
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च |
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ||६||
(सु. उ. तं. अ. ६) |
कफाभिष्यन्दलक्षणम्
उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च |
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ||७||
(सु. उ. तं. अ. ६) |
रक्ताभिष्यन्दलक्षणम्
ताम्राश्रुता लोहितनेत्रता च नाड्यः समन्तादतिलोहिताश्च |
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ||८||
(सु. उ. तं. अ. ६) |
अधिमन्थानामभिष्यन्दजत्वम्
वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् |
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ||९||
(सु. उ. तं. अ. ६) |
अधिमन्थस्य सामान्यलक्षणम्
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा |
शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः ||१०||
(सु. उ. तं. अ. ६) |
अधिमन्थस्य दोषभेदेन कालावधिः
हन्याद्दृष्टिं श्लैष्मिकः सप्तरात्रादधिमन्थो रक्तजः पञ्चरात्रात् |
षड्रात्राद्वातिको वै निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव ||११|| (सु. उ. तं. अ. ६) |
नेत्ररोगस्य सामत्वलक्षणम्
उदीर्णवेदनं नेत्रं रागशोथसमन्वितम् |
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः ||१२||
नेत्ररोगस्य निरामत्वलक्षणम्
मन्दवेदनता कण्डूः संरम्भाश्रुप्रशान्तता |
प्रशस्तवर्णता चाक्ष्णोः सम्पक्वदोषमादिशेत् ||१३||
सशोथ-अशोथनेत्रपाकलिङ्गम्
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः |
संरम्भी पच्यते यस्तु नेत्रपाकः स शोथजः |
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे ||१४||
(सु. उ. तं. अ. ६) |
हताधिमन्थलक्षणम्
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य |
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ||१५||
(सु. उ. तं. अ. ६) |
वातपर्ययलिङ्गम्
वारंवारं च पर्येति भ्रुवौ नेत्रे च मारुतः |
रुजश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः ||१६||
शुष्काक्षिपाकलक्षणम्
यत् कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत् |
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ||१७||
(सु. उ. तं. अ. ६) |
अन्यतोवातलक्षणम्
यस्यावटुकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा |
कुर्याद्रुजं वै भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति ||१८||
(सु. उ. तं. अ. ६) |
अम्लाध्युषितलक्षणम्
श्यावं लोहितपर्यन्तं सर्वं चाक्षि प्रपच्यते |
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः ||१९||
सिरोत्पातलक्षणम्
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः |
मुहुर्विरज्यन्ति च याः स तादृग्व्याधिः सिरोत्पात इति प्रदिष्टः ||२०|| (सु. उ. तं. अ. ६) |
सिराप्रहर्षलक्षणम्
मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः |
ताम्राभमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ||२१||
(सु. उ. तं. अ. ६) |
सव्रणशुक्ललक्षणम्
निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै |
स्रावं स्रवेदुष्णमतीव यच्च तत् सव्रणं शुक्ल(क्र)मुदाहरन्ति ||२२||
(सु. उ. तं. अ. ५) |
सव्रणशुक्लस्य साध्यासाध्यता
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि |
अवेदनं वा न युग्मशुक्लं तत् सिद्धिमायाति कदाचिदेव ||२३||
(सु. उ. तं. अ. ५) |
अव्रणशुक्ललक्षणम्
स्यन्दात्मकं कृष्णगतं सचोषं शङ्खेन्दुकुन्दप्रतिमावभासम् |
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ||२४||
(सु. उ. तं. अ. ५) |
अव्रणशुक्लस्यावस्थाभेदेन कृच्छ्रसाध्यत्वम्
गम्भीरजातं बहुलं च शुक्लं चिरोत्थितं चापि वदन्ति कृच्छ्रम् |
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासूक्ष्ममदृष्टिकृच्च |
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ||२५|| (सु. उ. तं. अ. ५) |
अव्रणशुक्लस्यासाध्यलक्षणम्
उष्णाश्रुपातः पिडका च नेत्रे यस्मिन् भवेन्मुद्गनिभं च शुक्लम् |
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ||२६|| (सु. उ. तं. अ. ५) |
अक्षिपाकात्ययलक्षणम्
श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डलं च |
तमक्षिपाकात्ययमक्षिरोगं सर्वात्मकं वर्जयितव्यमाहुः ||२७||
(सु. उ. तं. अ. ५) |
अजकाजातलक्षणम्
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः |
विगृह्य कृष्णं प्रचयोऽभ्युपैति तच्चाजकाजातमिति व्यवस्येत् ||२८|| (इति कृष्णजाः) | (सु. उ. तं. अ. ५) |
प्रथमपटलस्थदोषलक्षणम्
प्रथमे पटले दोषा यस्य दृष्ट्यां व्यवस्थिताः |
अव्यक्तानि स रूपाणि कदाचिदथ पश्यति ||२९||
(सु. उ. तं. अ. ५) |
द्वितीयपटलगतदोषलक्षणम्
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते |
मक्षिकामशकांश्चापि जालकानि च पश्यति ||३०||
मण्डलानि पताकांश्च मरीचिं कुण्डलानि च |
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च ||३१||
दूरस्थानि च रूपाणि मन्यते स समीपतः |
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् ||३२||
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति |
(सु. उ. तं. अ. ७) |
तृतीयपटलगतदोषलक्षणम्
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते ||३३||
महान्त्यपि च रूपाणि छादितानीव चाम्बरैः |
कर्णनासाक्षिहीनानि विकृतानीव पश्यति ||३४||
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि |
(सु. उ. तं. अ. ७) |
अधऊर्ध्वादिप्रदेशस्थदोषलिङ्गम्
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते ||३५||
पार्श्वस्थिते तथा दोषे पार्श्वस्थं नैव पश्यति |
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति ||३६||
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति |
द्विधा स्थिते द्विधा पश्येद्बहुधा चानवस्थिते ||३७||
(सु. उ. तं. अ. ७) |
दोषे दृष्ट्याश्रिते तिर्यक् स एकं मन्यते द्विधा ||१||
चतुर्थपटलगतदोषलक्षणम्
तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ||३८||
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतः परम् |
अस्मिन्नपि तमोभूते नातिरूढे महागदे ||३९||
चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः |
निर्मलानि च तेजांसि भ्राजिष्णून्यथ पश्यति ||४०||
(सु. उ. तं. अ. ७) |
लिङ्गनाशस्य नीलिका-काचसञ्ज्ञान्तरम्
स एव लिङ्गनाशस्तु नीलिका काचसञ्ज्ञितः |४१|
(सु. उ. तं. अ. ७) |
दोषविशेषेण रूपविशेषदर्शनम्
वातेन चापि रूपाणि भ्रमन्तीव च पश्यति ||४१||
आविलान्यरुणाभानि व्याविद्धानीव मानवः |
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ||४२||
नृत्यतश्चैव शिखिनः सर्वं नीलं च पश्यति |
कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ||४३||
(गौरचामरगौराणि श्वेताभ्रप्रतिमानि च |
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसम्प्लवम्) |
सलिलप्लावितानीव परिजाड्यानि मानवः |
पश्येद्रक्तेन रक्तानि तमांसि विविधानि च ||४४||
स सितान्यपि कृष्णानि पीतान्यपि च मानवः |
सन्निपातेन चित्राणि विप्लुतानीव पश्यति ||४५||
बहुधा च द्विधा चापि सर्वाण्येव समन्ततः |
हीनाधिकाङ्गान्यपि तु ज्योतींष्यपि च भूयसा ||४६||
(सु. उ. तं. अ. ७) |
परिम्लायिसञ्ज्ञकतिमिरलक्षणम्
पित्तं कुर्यात् परिम्लायि मूर्छितं पित्ततेजसा |
पीता दिशस्तु खद्योतान् भास्करं चापि पश्यति ||४७||
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव वा |
(सु. उ. तं. अ. ७) |
लिङ्गनाशस्य रागैः षड्विधत्वम्
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् ||४८||
वातिकादिरागोद्देशः
रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात् |
कफात् सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ||४९||
(सु. उ. तं. अ. ७) |
वातिकरागस्य विशिष्टलक्षणम्
अरुणं मण्डलं दृष्ट्यां स्थूलकाचारुणप्रभम् |५०|
(सु. उ. तं. अ. ७) |
परिम्लायिनो विशिष्टलिङ्गम्
परिम्लायिनि रोगे स्यान्म्लायि नीलं च मण्डलम् ||५०||
दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम् |
(सु. उ. तं. अ. ७) |
वातिकादिरागाणामुद्दिष्टानां लक्षणम्
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ||५१||
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च |
श्लेष्मणा बहुलं पीतं शङ्खकुन्देन्दुपाण्डुरम् ||५२||
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः |
(सङ्कुचत्यातपेऽत्यर्थः छायायां विस्तृतो भवेत्) |
मृज्यमाने च नयने मण्डलं तद्विसर्पति ||५३||
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् |
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे |
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ||५४||
(सु. उ. तं. अ. ७) |
(तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी |
यो ह्रस्वजात्यो नकुलान्धता च गम्भीरसञ्ज्ञाच्च तथैव दृष्टिः) |
दृष्टिगतरोगाणां सङ्ख्या
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव वाच्याः ५५|
(सु. उ. तं. अ. ७) |
पित्तविदग्धदृष्टिलक्षणम्
पित्तेन दुष्टेन सदा तु दृष्टिः पीता भवेद्यस्य नरस्य किञ्चित् ||५५||
पीतानि रूपाणि च तेन पश्येत् स वै नरः पित्तविदग्धदृष्टिः |
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि चेक्षते सः ||५६||
रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् |
(सु. उ. तं. अ. ७) |
श्लेष्मविदग्धदृष्टिलक्षणम्
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि तु मन्यते सः ||५७||
त्रिषु स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य |
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ||५८||
(सु. उ. तं. अ. ७) |
धूमदर्शीलक्षणम्
शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः |
धूम्रांस्तथा पश्यति सर्वभावान् स धूमदर्शीति नरः प्रदिष्टः ||५९||
(सु. उ. तं. अ. ७) |
ह्रस्वजाड्यलक्षणम्
यो ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च तेन पश्येत् |६०|(सु. उ. तं. अ. ७) |
नकुलान्ध्यलक्षणम्
विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ||६०||
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसञ्ज्ञः |
(सु. उ. तं. अ. ७) |
गम्भीरिकालक्षणम्
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतस्तु याति ||६१||
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः |
(सु. उ. तं. अ. ७) |
सनिमित्तलिङ्गनाश-अनिमित्तलिङ्गनाशलक्षणम्
बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ||६२||
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनः सः |
(विदार्यते सीदति हीयते वा नृणामभिघातहृता च दृष्टिः) |
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य ||६३||
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः |
तत्राक्षि विस्पृष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ||६४||
(इति दृष्टिगताः) |(सु. उ. तं. अ. ७) |
प्रस्तार्यर्मलक्षणम्
प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सिते |६५|
शुक्लार्मलक्षणम्
सश्वेतं मृदु शुक्लार्म शुक्ले तद्वर्धते चिरात् ||६५||
रक्तार्मलक्षणम्
पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते |६६|
अधिमांसार्मलक्षणम्
पृथु मृद्वधिमांसार्म बहुलं च यकृन्निभम् |६६|
स्नाय्वर्मलक्षणम्
स्थिरं प्रस्तारि मांसाढ्यं शुक्लं स्नाय्वर्म पञ्चमम् ||६६||
शुक्तिकालक्षणम्
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनियताः स शुक्तिसञ्ज्ञः |६७|(सु. उ. तं. अ. ७) |
अर्जुनलक्षणम्
एको यः शशरुधिरोपमश्च बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ||६७||(सु. उ. तं. अ. ४) |
पिष्टकलक्षणम्
श्लेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम् |
पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ||६८||
सिराजाललक्षणम्
जालाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इह जालसञ्ज्ञितस्तु |६९|(सु. उ. तं. अ. ४) |
सिराजपिडकालक्षणम्
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता ब्रूयादसितसमीपजाः सिराजाः (सु. उ. तं. अ. ४) |
बलासग्रथितलक्षणम्
कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ||६९|| (इति शुक्लजाः) | (सु. उ. तं. अ. ४) |
पूयालसलक्षणम्
पक्वः शोथः सन्धिजो यः सतोदः स्रवेत् पूयं पूति पूयालसाख्यः |७०|
(सु. उ. तं. अ. २) |
श्लेष्मोपनाहलक्षणम्
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजस्तूपनाहः ||७०||
(सु. उ. तं. अ. २) |
नेत्रस्रावसम्प्राप्तिः
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् लक्षणैः स्वैरुपेतान् |
तं हि स्रावं नेत्रनाडीति चैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ||७१||
(सु. उ. तं. अ. २) |
पूयस्रावलक्षणम्
पाकात् सन्धौ संस्रवेद्यस्तु पूयं पूयास्रावोऽसौ गदः सर्वजस्तु |७२|
(सु. उ. तं. अ. २) |
श्लेष्मस्रावलक्षणम्
श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मास्रावोऽसौ विकारो मतस्तु ||७२|| (सु. उ. तं. अ. २) |
रक्तस्रावलक्षणम्
रक्तस्रावः शोणितोत्थो विकारः स्रवेद्दुष्टं तत्र रक्तं प्रभूतम् |७३|
(सु. उ. तं. अ. २) |
पित्तस्रावलक्षणम्
हरिद्राभं पीतमुष्णं जलाभं पित्तात् स्रावः संस्रवेत् सन्धिमध्यात् ||७३|| (सु. उ. तं. अ. २) |
पर्वणीलक्षणम्
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोथा |
जाता सन्धौ कृष्णशुक्ले... (सु. उ. तं. अ. २) |
अलजीलक्षणम्
...ऽलजी स्यात् तस्मिन्नेव ख्यापिता पूर्वलिङ्गै ||७४||
(सु. उ. तं. अ. २) |
क्रिमिग्रन्थिलक्षणम्
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः |
नानारूपा वर्त्मशुक्लान्तसन्धौ चरन्त्यन्तर्लोचनं दूषयन्तः ||७५||
(इति सन्धिगताः) |(सु. उ. तं. अ. २) |
उत्सङ्गपिडकालक्षणम्
अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या |
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ||७६||
(सु. उ. तं. अ. २) |
कुम्भीकालक्षणम्
वर्त्मान्ते पिडका ध्माता भिद्यन्ते च स्रवन्ति च |
कुम्भीकाबीजप्रतिमाः कुम्भीकाः सन्निपातजाः ||७७||
(सु. उ. तं. अ. ३) |
पोथकीलक्षणम्
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः |
रुजावत्यश्च पिडकाः पोथक्य इति कीर्तिताः ||७८||
(सु. उ. तं. अ. ३) |
वर्त्मशर्करालक्षणम्
पिडका या खरा स्थूला सूक्ष्माभिरभिसंवृता |
वर्त्मस्था शर्करा नाम स रोगो वर्त्मदूषकः ||७९||
(सु. उ. तं. अ. ३) |
अर्शोवर्त्मलक्षणम्
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः |
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ||८०||
(सु. उ. तं. अ. ३) |
शुष्कार्शोलक्षणम्
दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः |
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ||८१||
(सु. उ. तं. अ. ३) |
अञ्जननामिकालक्षणम्
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा |
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ||८२||
(सु. उ. तं. अ. ३) |
बहुलवर्त्मलक्षणम्
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः |
सवर्णाभिः स्थिराभिश्च विद्याद्बहुलवर्त्म तत् ||८३||
(सु. उ. तं. अ. ३) |
वर्त्मबन्धकलक्षणम्
कण्डूमताऽल्पतोदेन वर्त्मशोथेन यो नरः |
न स सञ्च्छादयेदक्षि यत्रासौ वर्त्मबन्धकः ||८४||
(सु. उ. तं. अ. ३) |
क्लिष्टवर्त्मलक्षणम्
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च |
अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्मेति तद्विदुः ||८५||
(सु. उ. तं. अ. ३) |
वर्त्मकर्दमलक्षणम्
क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा |
ततः क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ||८६||
(सु. उ. तं. अ. ३) |
श्याववर्त्मलक्षणम्
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूलं सवेदनम् |
तदाहुः श्याववर्त्मेति वर्त्मरोगविशारदाः ||८७||
(सु. उ. तं. अ. ३) |
प्रक्लिन्नवर्त्मलक्षणम्
अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि |
प्रक्लिन्नवर्त्म तद्विद्यात् क्लिन्नमत्यर्थमन्ततः ||८८||
(सु. उ. तं. अ. ३) |
अक्लिन्नवर्त्मलक्षणम्
यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः |
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ||८९||
(सु. उ. तं. अ. ३) |
वातहतवर्त्मलक्षणम्
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते |
एतद्वातहतं वर्त्म जानीयादक्षिचिन्तकः ||९०||
(सु. उ. तं. अ. ३) |
वर्त्मार्बुदलक्षणम्
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् |
आचक्षीतार्बुदमिति सरक्तमविलम्बितम् ||९१||
(सु. उ. तं. अ. ३) |
निमेषलक्षणम्
निमेषिणीः सिरा वायुः प्रविष्टः सन्धिसंश्रयाः |
प्रचालयति वर्त्मानि निमेषं नाम तद्विदुः ||९२||
(सु. उ. तं. अ. ३) |
शोणितार्शोलक्षणम्
यः स्थितो वर्त्ममध्ये तु लोहितो मृदुरङ्कुरः |
तद्रक्तजं शोणितार्शश्छिन्नं छिन्नं प्रवर्धते ||९३||
(सु. उ. तं. अ. ३) |
लगणलक्षणम्
अपाकी कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः, लगणो नाम स व्याधिर्लिङ्गतः परिकीर्तितः ||९४|| (सु. उ. तं. अ. ३) |
बिसवर्त्मलक्षणम्
त्रयो दोषा बहिःशोथं कुर्युश्छिद्राणि वर्त्मनोः |
प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ||९५||
(वा. उ. अ. ८) |
कुञ्चनलक्षणम्
वाताद्या वर्त्मसङ्कोचं जनयन्ति मला यदा |
तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ||९६||
पक्ष्मकोपलक्षणम्
प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि |
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च ||९७||
असिते सितभागे च मूलकोषात् पतन्त्यपि |
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ||९८||
पक्ष्मशातलक्षणम्
वर्त्मपक्ष्माशयगतं पित्तं रोमाणि शातयेत् |
कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् ||९९||
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः |
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||१००||
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु |
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ ||१०१||
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||१०२||
(इति वर्त्मगताः) |
(सु. उ. तं. अ. १) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने नेत्ररोगनिदानं समाप्तम् ||५९||
अथ नेत्ररोगनिदानम् |
उष्णाभितप्तस्य जले प्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च |
स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ||१||
द्रवात्तथाऽन्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च |
प्रसक्तसंरोदनकोपशोकाच्छिरोऽभिघातादतिमद्यपानात् ||२||
तथा ऋतूनां च विपर्ययेण क्लेशाभिघातादतिमैथुनाच्च |
बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकाराञ्जनयन्ति दोषाः ||३|| (सु. उ. तं. अ. १) |
अभिष्यन्दभेदाः
वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः |
प्रायेण जायते घोरः सर्वनेत्रामयाकरः ||४||
वाताभिष्यन्दलक्षणम्
निस्तोदनस्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः |
विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ||५||
(सु. उ. तं. अ. ६) |
पित्ताभिष्यन्दलक्षणम्
दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च |
उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ||६||
(सु. उ. तं. अ. ६) |
कफाभिष्यन्दलक्षणम्
उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च |
स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ||७||
(सु. उ. तं. अ. ६) |
रक्ताभिष्यन्दलक्षणम्
ताम्राश्रुता लोहितनेत्रता च नाड्यः समन्तादतिलोहिताश्च |
पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ||८||
(सु. उ. तं. अ. ६) |
अधिमन्थानामभिष्यन्दजत्वम्
वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् |
तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ||९||
(सु. उ. तं. अ. ६) |
अधिमन्थस्य सामान्यलक्षणम्
उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा |
शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः ||१०||
(सु. उ. तं. अ. ६) |
अधिमन्थस्य दोषभेदेन कालावधिः
हन्याद्दृष्टिं श्लैष्मिकः सप्तरात्रादधिमन्थो रक्तजः पञ्चरात्रात् |
षड्रात्राद्वातिको वै निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव ||११|| (सु. उ. तं. अ. ६) |
नेत्ररोगस्य सामत्वलक्षणम्
उदीर्णवेदनं नेत्रं रागशोथसमन्वितम् |
घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः ||१२||
नेत्ररोगस्य निरामत्वलक्षणम्
मन्दवेदनता कण्डूः संरम्भाश्रुप्रशान्तता |
प्रशस्तवर्णता चाक्ष्णोः सम्पक्वदोषमादिशेत् ||१३||
सशोथ-अशोथनेत्रपाकलिङ्गम्
कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः |
संरम्भी पच्यते यस्तु नेत्रपाकः स शोथजः |
शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे ||१४||
(सु. उ. तं. अ. ६) |
हताधिमन्थलक्षणम्
उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य |
रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ||१५||
(सु. उ. तं. अ. ६) |
वातपर्ययलिङ्गम्
वारंवारं च पर्येति भ्रुवौ नेत्रे च मारुतः |
रुजश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः ||१६||
शुष्काक्षिपाकलक्षणम्
यत् कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत् |
सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ||१७||
(सु. उ. तं. अ. ६) |
अन्यतोवातलक्षणम्
यस्यावटुकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा |
कुर्याद्रुजं वै भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति ||१८||
(सु. उ. तं. अ. ६) |
अम्लाध्युषितलक्षणम्
श्यावं लोहितपर्यन्तं सर्वं चाक्षि प्रपच्यते |
सदाहशोथं सास्रावमम्लाध्युषितमम्लतः ||१९||
सिरोत्पातलक्षणम्
अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः |
मुहुर्विरज्यन्ति च याः स तादृग्व्याधिः सिरोत्पात इति प्रदिष्टः ||२०|| (सु. उ. तं. अ. ६) |
सिराप्रहर्षलक्षणम्
मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः |
ताम्राभमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ||२१||
(सु. उ. तं. अ. ६) |
सव्रणशुक्ललक्षणम्
निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै |
स्रावं स्रवेदुष्णमतीव यच्च तत् सव्रणं शुक्ल(क्र)मुदाहरन्ति ||२२||
(सु. उ. तं. अ. ५) |
सव्रणशुक्लस्य साध्यासाध्यता
दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि |
अवेदनं वा न युग्मशुक्लं तत् सिद्धिमायाति कदाचिदेव ||२३||
(सु. उ. तं. अ. ५) |
अव्रणशुक्ललक्षणम्
स्यन्दात्मकं कृष्णगतं सचोषं शङ्खेन्दुकुन्दप्रतिमावभासम् |
वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ||२४||
(सु. उ. तं. अ. ५) |
अव्रणशुक्लस्यावस्थाभेदेन कृच्छ्रसाध्यत्वम्
गम्भीरजातं बहुलं च शुक्लं चिरोत्थितं चापि वदन्ति कृच्छ्रम् |
विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासूक्ष्ममदृष्टिकृच्च |
द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ||२५|| (सु. उ. तं. अ. ५) |
अव्रणशुक्लस्यासाध्यलक्षणम्
उष्णाश्रुपातः पिडका च नेत्रे यस्मिन् भवेन्मुद्गनिभं च शुक्लम् |
तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ||२६|| (सु. उ. तं. अ. ५) |
अक्षिपाकात्ययलक्षणम्
श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डलं च |
तमक्षिपाकात्ययमक्षिरोगं सर्वात्मकं वर्जयितव्यमाहुः ||२७||
(सु. उ. तं. अ. ५) |
अजकाजातलक्षणम्
अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः |
विगृह्य कृष्णं प्रचयोऽभ्युपैति तच्चाजकाजातमिति व्यवस्येत् ||२८|| (इति कृष्णजाः) | (सु. उ. तं. अ. ५) |
प्रथमपटलस्थदोषलक्षणम्
प्रथमे पटले दोषा यस्य दृष्ट्यां व्यवस्थिताः |
अव्यक्तानि स रूपाणि कदाचिदथ पश्यति ||२९||
(सु. उ. तं. अ. ५) |
द्वितीयपटलगतदोषलक्षणम्
दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते |
मक्षिकामशकांश्चापि जालकानि च पश्यति ||३०||
मण्डलानि पताकांश्च मरीचिं कुण्डलानि च |
परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च ||३१||
दूरस्थानि च रूपाणि मन्यते स समीपतः |
समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् ||३२||
यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति |
(सु. उ. तं. अ. ७) |
तृतीयपटलगतदोषलक्षणम्
ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते ||३३||
महान्त्यपि च रूपाणि छादितानीव चाम्बरैः |
कर्णनासाक्षिहीनानि विकृतानीव पश्यति ||३४||
यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि |
(सु. उ. तं. अ. ७) |
अधऊर्ध्वादिप्रदेशस्थदोषलिङ्गम्
अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते ||३५||
पार्श्वस्थिते तथा दोषे पार्श्वस्थं नैव पश्यति |
समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति ||३६||
दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति |
द्विधा स्थिते द्विधा पश्येद्बहुधा चानवस्थिते ||३७||
(सु. उ. तं. अ. ७) |
दोषे दृष्ट्याश्रिते तिर्यक् स एकं मन्यते द्विधा ||१||
चतुर्थपटलगतदोषलक्षणम्
तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ||३८||
रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतः परम् |
अस्मिन्नपि तमोभूते नातिरूढे महागदे ||३९||
चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः |
निर्मलानि च तेजांसि भ्राजिष्णून्यथ पश्यति ||४०||
(सु. उ. तं. अ. ७) |
लिङ्गनाशस्य नीलिका-काचसञ्ज्ञान्तरम्
स एव लिङ्गनाशस्तु नीलिका काचसञ्ज्ञितः |४१|
(सु. उ. तं. अ. ७) |
दोषविशेषेण रूपविशेषदर्शनम्
वातेन चापि रूपाणि भ्रमन्तीव च पश्यति ||४१||
आविलान्यरुणाभानि व्याविद्धानीव मानवः |
पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ||४२||
नृत्यतश्चैव शिखिनः सर्वं नीलं च पश्यति |
कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ||४३||
(गौरचामरगौराणि श्वेताभ्रप्रतिमानि च |
पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसम्प्लवम्) |
सलिलप्लावितानीव परिजाड्यानि मानवः |
पश्येद्रक्तेन रक्तानि तमांसि विविधानि च ||४४||
स सितान्यपि कृष्णानि पीतान्यपि च मानवः |
सन्निपातेन चित्राणि विप्लुतानीव पश्यति ||४५||
बहुधा च द्विधा चापि सर्वाण्येव समन्ततः |
हीनाधिकाङ्गान्यपि तु ज्योतींष्यपि च भूयसा ||४६||
(सु. उ. तं. अ. ७) |
परिम्लायिसञ्ज्ञकतिमिरलक्षणम्
पित्तं कुर्यात् परिम्लायि मूर्छितं पित्ततेजसा |
पीता दिशस्तु खद्योतान् भास्करं चापि पश्यति ||४७||
विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव वा |
(सु. उ. तं. अ. ७) |
लिङ्गनाशस्य रागैः षड्विधत्वम्
वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् ||४८||
वातिकादिरागोद्देशः
रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात् |
कफात् सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ||४९||
(सु. उ. तं. अ. ७) |
वातिकरागस्य विशिष्टलक्षणम्
अरुणं मण्डलं दृष्ट्यां स्थूलकाचारुणप्रभम् |५०|
(सु. उ. तं. अ. ७) |
परिम्लायिनो विशिष्टलिङ्गम्
परिम्लायिनि रोगे स्यान्म्लायि नीलं च मण्डलम् ||५०||
दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम् |
(सु. उ. तं. अ. ७) |
वातिकादिरागाणामुद्दिष्टानां लक्षणम्
अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ||५१||
पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च |
श्लेष्मणा बहुलं पीतं शङ्खकुन्देन्दुपाण्डुरम् ||५२||
चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः |
(सङ्कुचत्यातपेऽत्यर्थः छायायां विस्तृतो भवेत्) |
मृज्यमाने च नयने मण्डलं तद्विसर्पति ||५३||
प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् |
दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे |
यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ||५४||
(सु. उ. तं. अ. ७) |
(तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी |
यो ह्रस्वजात्यो नकुलान्धता च गम्भीरसञ्ज्ञाच्च तथैव दृष्टिः) |
दृष्टिगतरोगाणां सङ्ख्या
षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव वाच्याः ५५|
(सु. उ. तं. अ. ७) |
पित्तविदग्धदृष्टिलक्षणम्
पित्तेन दुष्टेन सदा तु दृष्टिः पीता भवेद्यस्य नरस्य किञ्चित् ||५५||
पीतानि रूपाणि च तेन पश्येत् स वै नरः पित्तविदग्धदृष्टिः |
प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि चेक्षते सः ||५६||
रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् |
(सु. उ. तं. अ. ७) |
श्लेष्मविदग्धदृष्टिलक्षणम्
तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि तु मन्यते सः ||५७||
त्रिषु स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य |
दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ||५८||
(सु. उ. तं. अ. ७) |
धूमदर्शीलक्षणम्
शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः |
धूम्रांस्तथा पश्यति सर्वभावान् स धूमदर्शीति नरः प्रदिष्टः ||५९||
(सु. उ. तं. अ. ७) |
ह्रस्वजाड्यलक्षणम्
यो ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च तेन पश्येत् |६०|(सु. उ. तं. अ. ७) |
नकुलान्ध्यलक्षणम्
विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ||६०||
चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसञ्ज्ञः |
(सु. उ. तं. अ. ७) |
गम्भीरिकालक्षणम्
दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतस्तु याति ||६१||
रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः |
(सु. उ. तं. अ. ७) |
सनिमित्तलिङ्गनाश-अनिमित्तलिङ्गनाशलक्षणम्
बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ||६२||
निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनः सः |
(विदार्यते सीदति हीयते वा नृणामभिघातहृता च दृष्टिः) |
सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य ||६३||
हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः |
तत्राक्षि विस्पृष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ||६४||
(इति दृष्टिगताः) |(सु. उ. तं. अ. ७) |
प्रस्तार्यर्मलक्षणम्
प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सिते |६५|
शुक्लार्मलक्षणम्
सश्वेतं मृदु शुक्लार्म शुक्ले तद्वर्धते चिरात् ||६५||
रक्तार्मलक्षणम्
पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते |६६|
अधिमांसार्मलक्षणम्
पृथु मृद्वधिमांसार्म बहुलं च यकृन्निभम् |६६|
स्नाय्वर्मलक्षणम्
स्थिरं प्रस्तारि मांसाढ्यं शुक्लं स्नाय्वर्म पञ्चमम् ||६६||
शुक्तिकालक्षणम्
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनियताः स शुक्तिसञ्ज्ञः |६७|(सु. उ. तं. अ. ७) |
अर्जुनलक्षणम्
एको यः शशरुधिरोपमश्च बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ||६७||(सु. उ. तं. अ. ४) |
पिष्टकलक्षणम्
श्लेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम् |
पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ||६८||
सिराजाललक्षणम्
जालाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इह जालसञ्ज्ञितस्तु |६९|(सु. उ. तं. अ. ४) |
सिराजपिडकालक्षणम्
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता ब्रूयादसितसमीपजाः सिराजाः (सु. उ. तं. अ. ४) |
बलासग्रथितलक्षणम्
कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ||६९|| (इति शुक्लजाः) | (सु. उ. तं. अ. ४) |
पूयालसलक्षणम्
पक्वः शोथः सन्धिजो यः सतोदः स्रवेत् पूयं पूति पूयालसाख्यः |७०|
(सु. उ. तं. अ. २) |
श्लेष्मोपनाहलक्षणम्
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजस्तूपनाहः ||७०||
(सु. उ. तं. अ. २) |
नेत्रस्रावसम्प्राप्तिः
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् लक्षणैः स्वैरुपेतान् |
तं हि स्रावं नेत्रनाडीति चैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ||७१||
(सु. उ. तं. अ. २) |
पूयस्रावलक्षणम्
पाकात् सन्धौ संस्रवेद्यस्तु पूयं पूयास्रावोऽसौ गदः सर्वजस्तु |७२|
(सु. उ. तं. अ. २) |
श्लेष्मस्रावलक्षणम्
श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मास्रावोऽसौ विकारो मतस्तु ||७२|| (सु. उ. तं. अ. २) |
रक्तस्रावलक्षणम्
रक्तस्रावः शोणितोत्थो विकारः स्रवेद्दुष्टं तत्र रक्तं प्रभूतम् |७३|
(सु. उ. तं. अ. २) |
पित्तस्रावलक्षणम्
हरिद्राभं पीतमुष्णं जलाभं पित्तात् स्रावः संस्रवेत् सन्धिमध्यात् ||७३|| (सु. उ. तं. अ. २) |
पर्वणीलक्षणम्
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोथा |
जाता सन्धौ कृष्णशुक्ले... (सु. उ. तं. अ. २) |
अलजीलक्षणम्
...ऽलजी स्यात् तस्मिन्नेव ख्यापिता पूर्वलिङ्गै ||७४||
(सु. उ. तं. अ. २) |
क्रिमिग्रन्थिलक्षणम्
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः |
नानारूपा वर्त्मशुक्लान्तसन्धौ चरन्त्यन्तर्लोचनं दूषयन्तः ||७५||
(इति सन्धिगताः) |(सु. उ. तं. अ. २) |
उत्सङ्गपिडकालक्षणम्
अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या |
सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ||७६||
(सु. उ. तं. अ. २) |
कुम्भीकालक्षणम्
वर्त्मान्ते पिडका ध्माता भिद्यन्ते च स्रवन्ति च |
कुम्भीकाबीजप्रतिमाः कुम्भीकाः सन्निपातजाः ||७७||
(सु. उ. तं. अ. ३) |
पोथकीलक्षणम्
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः |
रुजावत्यश्च पिडकाः पोथक्य इति कीर्तिताः ||७८||
(सु. उ. तं. अ. ३) |
वर्त्मशर्करालक्षणम्
पिडका या खरा स्थूला सूक्ष्माभिरभिसंवृता |
वर्त्मस्था शर्करा नाम स रोगो वर्त्मदूषकः ||७९||
(सु. उ. तं. अ. ३) |
अर्शोवर्त्मलक्षणम्
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः |
श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ||८०||
(सु. उ. तं. अ. ३) |
शुष्कार्शोलक्षणम्
दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः |
व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ||८१||
(सु. उ. तं. अ. ३) |
अञ्जननामिकालक्षणम्
दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा |
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ||८२||
(सु. उ. तं. अ. ३) |
बहुलवर्त्मलक्षणम्
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः |
सवर्णाभिः स्थिराभिश्च विद्याद्बहुलवर्त्म तत् ||८३||
(सु. उ. तं. अ. ३) |
वर्त्मबन्धकलक्षणम्
कण्डूमताऽल्पतोदेन वर्त्मशोथेन यो नरः |
न स सञ्च्छादयेदक्षि यत्रासौ वर्त्मबन्धकः ||८४||
(सु. उ. तं. अ. ३) |
क्लिष्टवर्त्मलक्षणम्
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च |
अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्मेति तद्विदुः ||८५||
(सु. उ. तं. अ. ३) |
वर्त्मकर्दमलक्षणम्
क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा |
ततः क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ||८६||
(सु. उ. तं. अ. ३) |
श्याववर्त्मलक्षणम्
यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूलं सवेदनम् |
तदाहुः श्याववर्त्मेति वर्त्मरोगविशारदाः ||८७||
(सु. उ. तं. अ. ३) |
प्रक्लिन्नवर्त्मलक्षणम्
अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि |
प्रक्लिन्नवर्त्म तद्विद्यात् क्लिन्नमत्यर्थमन्ततः ||८८||
(सु. उ. तं. अ. ३) |
अक्लिन्नवर्त्मलक्षणम्
यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः |
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ||८९||
(सु. उ. तं. अ. ३) |
वातहतवर्त्मलक्षणम्
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते |
एतद्वातहतं वर्त्म जानीयादक्षिचिन्तकः ||९०||
(सु. उ. तं. अ. ३) |
वर्त्मार्बुदलक्षणम्
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् |
आचक्षीतार्बुदमिति सरक्तमविलम्बितम् ||९१||
(सु. उ. तं. अ. ३) |
निमेषलक्षणम्
निमेषिणीः सिरा वायुः प्रविष्टः सन्धिसंश्रयाः |
प्रचालयति वर्त्मानि निमेषं नाम तद्विदुः ||९२||
(सु. उ. तं. अ. ३) |
शोणितार्शोलक्षणम्
यः स्थितो वर्त्ममध्ये तु लोहितो मृदुरङ्कुरः |
तद्रक्तजं शोणितार्शश्छिन्नं छिन्नं प्रवर्धते ||९३||
(सु. उ. तं. अ. ३) |
लगणलक्षणम्
अपाकी कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः, लगणो नाम स व्याधिर्लिङ्गतः परिकीर्तितः ||९४|| (सु. उ. तं. अ. ३) |
बिसवर्त्मलक्षणम्
त्रयो दोषा बहिःशोथं कुर्युश्छिद्राणि वर्त्मनोः |
प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ||९५||
(वा. उ. अ. ८) |
कुञ्चनलक्षणम्
वाताद्या वर्त्मसङ्कोचं जनयन्ति मला यदा |
तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ||९६||
पक्ष्मकोपलक्षणम्
प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि |
घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च ||९७||
असिते सितभागे च मूलकोषात् पतन्त्यपि |
पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ||९८||
पक्ष्मशातलक्षणम्
वर्त्मपक्ष्माशयगतं पित्तं रोमाणि शातयेत् |
कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् ||९९||
नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः |
शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||१००||
सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु |
बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ ||१०१||
भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||१०२||
(इति वर्त्मगताः) |
(सु. उ. तं. अ. १) |
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने नेत्ररोगनिदानं समाप्तम् ||५९||