54. मसूरिकानिदानम्
मसूरिकाया निदानपूर्विका सम्प्राप्तिः, पूर्वरूपं च
अथ मसूरिकानिदानम् |
कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः |
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ||१||
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः |
जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ||२||
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः |
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ||३||
त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते |४|
वातजमसूरिकालक्षणम्
स्फोटाः श्यावारुणा रूक्षास्तीव्रवेदनयाऽन्विताः ||४||
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः |
सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिः क्लमः ||५||
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता |६|
पित्तजमसूरिकालक्षणम्
रक्ताः पीतासिताः स्फोटाः सदाहास्तीव्रवेदनाः ||६||
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः |
विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ||७||
मुखपाकोऽक्षिरागश्च ज्वरस्तीव्रः सुदारुणः |८|
रक्तज-कफजमसूरिकालक्षणम्
रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ||८||
कफप्रसेकः स्तैमित्यं शिरोरुग् गात्रगौरवम् |
हृल्लासः सारुचिर्निद्रा तन्द्रालस्यसमन्विताः ||९||
श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः |
मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः ||१०||
त्रिदोषजमसूरिकालक्षणम्
नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजाः |
चिरपाकाः पूतिस्रावाः प्रभूताः सर्वदोषजाः ||११||
कण्ठरोधारुचिस्तम्भप्रलापारतिसंयुताः |
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसञ्ज्ञिताः ||१२||
रोमान्तिकालक्षणम्
रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः |
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः ||१३||
रसादिसप्तधातुगतमसूरिकालिङ्गम्
तोयबुद्बुदसङ्काशास्त्वग्गतास्तु मसूरिकाः |
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ||१४||
रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः |
साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्रवन्ति च ||१५||
मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः |
गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः ||१६||
मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः |
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ||१७||
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् |
क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः ||१८||
मज्जोत्था भृशसम्मोहवेदनारतिसंयुताः |
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि ||१९||
भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः |
पक्वाभाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः ||२०||
स्तैमित्यारतिसम्मोहदाहोन्मादसमन्विताः |
शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि ||२१||
निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम् |
दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ||२२||
त्वग्गता रक्तजाश्चैव पित्तजाः श्लेष्मजास्तथा |
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः ||२३||
मसूरिकायाः साध्यासाध्यविचारः
वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः |
कृच्छ्रसाध्यतमास्तस्माद्यत्नादेता उपाचरेत् ||२४||
असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम् |
प्रवालसदृशाः काश्चित् काश्चिज्जम्बूफलोपमाः ||२५||
लोहजालसमाः काश्चिदतसीफलसन्निभाः |
आसां बहुविधा वर्णा जायन्ते दोषभेदतः ||२६||
सर्वमसूरिकाया आवस्थिकं लक्षणम्
कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः |
प्रलापश्चारतिर्मूर्छा तृष्णा दाहोऽतिघूर्णता ||२७||
मुखेन प्रस्रवेद्रक्तं तथा घ्राणेन चक्षुषा |
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थवेदनम् ||२८||
मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः |
लक्षणानि च दृश्यन्ते न दद्यादत्र भेषजम् ||२९||
मसूरिकाया असाध्यलक्षणम्
मसूरिकाभिभूतो यो भृशं घ्राणेन निःश्वसेत् |
स भृशं त्यजति प्राणांस्तृषार्तो वायुदूषितः ||३०||
मसूरिकोपद्रवाः
मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके |
तथांऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ||३१||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मसूरिकानिदानं समाप्तम् ||५४||
अथ मसूरिकानिदानम् |
कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः |
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ||१||
क्रूरग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः |
जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ||२||
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः |
तासां पूर्वं ज्वरः कण्डूर्गात्रभङ्गोऽरतिर्भ्रमः ||३||
त्वचि शोथः सवैवर्ण्यो नेत्ररागश्च जायते |४|
वातजमसूरिकालक्षणम्
स्फोटाः श्यावारुणा रूक्षास्तीव्रवेदनयाऽन्विताः ||४||
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः |
सन्ध्यस्थिपर्वणां भेदः कासः कम्पोऽरतिः क्लमः ||५||
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता |६|
पित्तजमसूरिकालक्षणम्
रक्ताः पीतासिताः स्फोटाः सदाहास्तीव्रवेदनाः ||६||
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः |
विड्भेदश्चाङ्गमर्दश्च दाहस्तृष्णाऽरुचिस्तथा ||७||
मुखपाकोऽक्षिरागश्च ज्वरस्तीव्रः सुदारुणः |८|
रक्तज-कफजमसूरिकालक्षणम्
रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ||८||
कफप्रसेकः स्तैमित्यं शिरोरुग् गात्रगौरवम् |
हृल्लासः सारुचिर्निद्रा तन्द्रालस्यसमन्विताः ||९||
श्वेताः स्निग्धा भृशं स्थूलाः कण्डूरा मन्दवेदनाः |
मसूरिकाः कफोत्थाश्च चिरपाकाः प्रकीर्तिताः ||१०||
त्रिदोषजमसूरिकालक्षणम्
नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजाः |
चिरपाकाः पूतिस्रावाः प्रभूताः सर्वदोषजाः ||११||
कण्ठरोधारुचिस्तम्भप्रलापारतिसंयुताः |
दुश्चिकित्स्याः समुद्दिष्टाः पिडकाश्चर्मसञ्ज्ञिताः ||१२||
रोमान्तिकालक्षणम्
रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः |
कासारोचकसंयुक्ता रोमान्त्यो ज्वरपूर्विकाः ||१३||
रसादिसप्तधातुगतमसूरिकालिङ्गम्
तोयबुद्बुदसङ्काशास्त्वग्गतास्तु मसूरिकाः |
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ||१४||
रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः |
साध्या नात्यर्थदुष्टाश्च भिन्ना रक्तं स्रवन्ति च ||१५||
मांसस्थाः कठिनाः स्निग्धाश्चिरपाका घनत्वचः |
गात्रशूलतृषाकण्डूज्वरारतिसमन्विताः ||१६||
मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः |
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ||१७||
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् |
क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः ||१८||
मज्जोत्था भृशसम्मोहवेदनारतिसंयुताः |
छिन्दन्ति मर्मधामानि प्राणानाशु हरन्ति हि ||१९||
भ्रमरेणेव विद्धानि कुर्वन्त्यस्थीनि सर्वतः |
पक्वाभाः पिडकाः स्निग्धाः सूक्ष्माश्चात्यर्थवेदनाः ||२०||
स्तैमित्यारतिसम्मोहदाहोन्मादसमन्विताः |
शुक्रजायां मसूर्यां तु लक्षणानि भवन्ति हि ||२१||
निर्दिष्टं केवलं चिह्नं दृश्यते न तु जीवितम् |
दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ||२२||
त्वग्गता रक्तजाश्चैव पित्तजाः श्लेष्मजास्तथा |
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः ||२३||
मसूरिकायाः साध्यासाध्यविचारः
वातजा वातपित्तोत्थाः श्लेष्मवातकृताश्च याः |
कृच्छ्रसाध्यतमास्तस्माद्यत्नादेता उपाचरेत् ||२४||
असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि लक्षणम् |
प्रवालसदृशाः काश्चित् काश्चिज्जम्बूफलोपमाः ||२५||
लोहजालसमाः काश्चिदतसीफलसन्निभाः |
आसां बहुविधा वर्णा जायन्ते दोषभेदतः ||२६||
सर्वमसूरिकाया आवस्थिकं लक्षणम्
कासो हिक्का प्रमेहश्च ज्वरस्तीव्रः सुदारुणः |
प्रलापश्चारतिर्मूर्छा तृष्णा दाहोऽतिघूर्णता ||२७||
मुखेन प्रस्रवेद्रक्तं तथा घ्राणेन चक्षुषा |
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थवेदनम् ||२८||
मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः |
लक्षणानि च दृश्यन्ते न दद्यादत्र भेषजम् ||२९||
मसूरिकाया असाध्यलक्षणम्
मसूरिकाभिभूतो यो भृशं घ्राणेन निःश्वसेत् |
स भृशं त्यजति प्राणांस्तृषार्तो वायुदूषितः ||३०||
मसूरिकोपद्रवाः
मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके |
तथांऽसफलके चापि दुश्चिकित्स्यः सुदारुणः ||३१||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने मसूरिकानिदानं समाप्तम् ||५४||