11. कासनिदानम्

कासस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
अथ कासनिदानम् |
धूमोपघाताद्रसतस्तथैव व्यायामरूक्षान्ननिषेवणाच्च |
विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ||१||
प्राणो ह्युदानानुगतः प्रदुष्टः स भिन्नकांस्यस्वनतुल्यघोषः |
निरेति वक्त्रात् सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः ||२||
(सु. उ. तं. अ. ५२) |

काससङ्ख्या
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः |
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ||३||
(अ. हृ. नि. अ. ३) |

कासपूर्वरूपम्
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता |
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||४||
(च. चि. अ. २२) |

वातिककासलक्षणम्
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः |
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ||५||
(सु. उ. तं. अ. ५२) |

पैत्तिककासलक्षणम्
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः |
पित्तेन पीतानि वमेत् कटूनि कासेत् सपाण्डुः परिदह्यमानः ||६||
(सु. उ. तं. अ. ५२) |

कफजकासलक्षणम्
प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः |
अभक्तरुग्गौरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन ||७||
(सु. उ. तं. अ. ५२) |

क्षतजकासलक्षणम्
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |
रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमाचरेत् ||८||
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||९||
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||१०||
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ||११||
(सु. उ. तं. अ. ५२) |

क्षयजकासलक्षणम्
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् |
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः |
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् ||१२||
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी |
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् |
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ||१३||
(सु. उ. तं. अ. ५२) |

कासस्य साध्यत्वादिलक्षणम्
इत्येष क्षयजः कासः क्षीणानां देहनाशनः |
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ||१४||
नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ |
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः |
त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत् ||१५||
(सु. उ. तं. अ. ५२) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने कासनिदानं समाप्तम् ||११||