15. छर्दिनिदानम्

छर्द्या निदानं निरुक्तिश्च
अथ छर्दिनिदानम् |
दुष्टैर्दोषैः पृथक् सर्वैर्बीभत्सालोचनादिभिः |
छर्दयः पञ्च विज्ञेयास्तासां लक्षणमुच्यते ||१||
अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरति |
अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ||२||
श्रमाद्भयात्तथोद्वेगादजीर्णात् क्रिमिदोषतः |
नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ||३||
बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् |
छादयन्नाननं वेगैरर्दयेन्नङ्गभञ्जनैः |
अत्यन्तमपरीतस्य च्छर्देर्वै सम्भवो ध्रुवम् |
निरुच्यते छर्दिरिति दोषो वक्त्रं प्रधावितः ||४||
(सु. उ. तं. अ. ४९) |

छर्दिपूर्वरूपम्
हृल्लासोद्गाररोधौ च प्रसेको लवणस्तनुः |
द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम् ||५||
(सु. उ. तं. अ. ४९) |

वातजच्छर्दिलक्षणम्
हृत्पार्श्वपीडामुखशोषशीर्षनाभ्यर्तिकासस्वरभेदतोदैः |
उद्गारशब्दप्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम् |
कृच्छ्रेण चाल्पं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दुःखम् ||६||
(च. चि. अ. २३) |

पित्तजच्छर्दिलक्षणम्
मूर्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापतमोभ्रमार्तः |
पीतं भृशोष्णं हरितं सतिक्तं धूम्रं च पित्तेन वमेत् सदाहम् ||७||
(च. चि. अ. २३) |

कफजच्छर्दिलक्षणम्
तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्तः |
स्निग्धं घनं स्वादु कफाद्विशुद्धं सरोमहर्षोऽल्परुजं वमेत्तु ||८||
(च. चि. अ. २३) |

त्रिदोषजच्छर्दिलक्षणम्
शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबला प्रसक्तम् |
छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात् ||९||
(च. चि. अ. २३) |

त्रिदोषजच्छर्द्या असाध्यलक्षणम्
विट्स्वेदमूत्राम्बुवहानि वायुः स्रोतांसि संरुध्य यदोर्ध्वमेति |
उत्सन्नदोषस्य समाचितं तं दोषं समुद्धूय नरस्य कोष्ठात् ||१०||
विण्मूत्रयोस्तत्समगन्धवर्णं तृट्श्वासहिक्कार्तियुतं प्रसक्तम् |
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयाऽर्दितश्चाशु विनाशमेति ||११||
(च. चि. अ. २३) |

आगन्तुच्छर्दिलक्षणम्
बीभत्सजा दौर्हृदजाऽऽमजा च ह्यसात्मजा च क्रिमिजा च या हि |
सा पञ्चमी तां च विभावयेच्च दोषोच्छ्रयेणैव यथोक्तमादौ ||१२||
(सु. उ. तं. अ. ४९) |

क्रिमिजच्छर्दिलक्षणम्
शूलहृल्लासबहुला क्रिमिजा च विशेषतः |
क्रिमिहृद्रोगतुल्येन लक्षणेन च लक्षिता ||१३||
(सु. उ. तं. अ. ४९) |

असाध्यच्छर्दिलक्षणम्
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्रवा शोणितपूययुक्ता |
सचन्द्रिकां तां प्रवदेदसाध्यां साध्यां चिकित्सेन्निरुपद्रवां च ||१४||
(च. चि. अ. २३) |

छर्द्या उपद्रवाः
ताल्वोष्ठकण्ठास्यविशोषदाहसन्तापमोहभ्रमविप्रलापाः |
पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकाले तु विशेषतो हि |
कासः श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च |
हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्देरुपद्रवाः ||१५||

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने छर्दिनिदानं समाप्तम् ||१५||