61. असृग्दरनिदानम्

असृग्दरनिदानम्
अथासृग्दरनिदानम् |
विरुद्धमद्याध्यशनादजीर्णाद्गर्भप्रपातादतिमैथुनाच्च |
यानाध्वशोकादतिकर्षणाच्च भाराभिघाताच्छयनाद्दिवा च |
तं श्लेष्मपित्तानिलसन्निपातैश्चतुष्प्रकारं प्रदरं वदन्ति ||१||

असृग्दरस्य सामान्यरूपम्
असृग्दरं भवेत् सर्वं साङ्गमर्दं सवेदनम् |२|
(सु. शा. अ. २) |

आर्तवातिप्रवृत्तौ दोषाः
तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्छा मदस्तृषा |
दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः ||२||
(सु. शा. अ. २) |

श्लैष्मिकादिभेदेनासृग्दरस्य विशेषलक्षणानि, असाध्यलक्षणं च
आमं सपिच्छाप्रतिमं सपाण्डु पुलाकतोयप्रतिमं कफात्तु |
सपीतनीलासितरक्तमुष्णं पित्तार्तियुक्तं भृशवेगि पित्तात् ||३||
रूक्षारुणं फेनिलमल्पमल्पं वातार्ति वातात् पिशितोदकाभम् |
सक्षौद्रसर्पिर्हरितालवर्णं मज्जप्रकाशं कुणपं त्रिदोषात् ||४||
तं चाप्यसाध्यं प्रवदन्ति तज्ज्ञा, न तत्र कुर्वीत भिषक् चिकित्साम् |
शश्वत् स्रवन्तीमास्रावं तृष्णादाहज्वरान्विताम् |
क्षीणरक्तां दुर्बलां च तामसाध्यां विनिर्दिशेत् ||५||

शुद्धार्तवलक्षणम्
मासान्निष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च |
नैवातिबहुलात्यल्पमार्तवं शुद्धमादिशेत् ||६||
शशासृक्प्रतिमं यच्च यद्वा लाक्षारसोपमम् |
तदार्तवं प्रशंसन्ति यच्चाप्सु न विरज्यते ||७||
(सु. शा. अ. २) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने असृग्दरनिदानं समाप्तम् ||६१||