14. अरोचकनिदानम्

अरोचकनिदानम्
अथारोचकनिदानम् |
वातादिभिः शोकभयातिलोभक्रोधैर्मनोघ्नाशनरूपगन्धैः |
अरोचकाः स्युः ... |१|
(च. चि. अ. २६) |

वातिकारोचकलक्षणम्
... परिहृष्टदन्तः कषायवक्त्रश्च मतोऽनिलेन ||१||
(च. चि. अ. २६) |

पैत्तिकारोचकलक्षणम्
कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्यात् ... |२|
(च. चि. अ. २६) |

श्लैष्मिकारोचकलक्षणम्
... लवणं च वक्त्रम् |
माधुर्यपैच्छिल्यगुरुत्वशैत्यविबद्धसम्बद्धयुतं कफेन ||२||
(च. चि. अ. २६) |

आगन्तुजारोचकलक्षणम्
अरोचके शोकभयातिलोभक्रोधाद्यहृद्याशुचिगन्धजे स्यात् |
स्वाभाविकं चास्यमथारुचिश्च ... |३|
(च. चि. अ. २६) |

त्रिदोषजारोचकलक्षणम्
... त्रिदोषजे नैकरसं भवेत्तु ||३||
(च. चि. अ. २६) |

वातजादिभेदेनारोचककृताऽन्यदेशविकृतिः
हृच्छूलपीडनयुतं पवनेन, पित्तात्तृड्दाहचोषबहुलं, सकफप्रसेकम् |
श्लेष्मात्मकं, बहुरुजं बहुभिश्च विद्याद्वैगुण्यमोहजडताभिरथापरं च ||४||
(च. चि. अ. २६) |

पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने अरोचकनिदानं समाप्तम् ||१४||